Declension table of śāka_2

Deva

MasculineSingularDualPlural
Nominativeśākaḥ śākau śākāḥ
Vocativeśāka śākau śākāḥ
Accusativeśākam śākau śākān
Instrumentalśākena śākābhyām śākaiḥ śākebhiḥ
Dativeśākāya śākābhyām śākebhyaḥ
Ablativeśākāt śākābhyām śākebhyaḥ
Genitiveśākasya śākayoḥ śākānām
Locativeśāke śākayoḥ śākeṣu

Compound śāka -

Adverb -śākam -śākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria