Declension table of śāṅkhāyanabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativeśāṅkhāyanabrāhmaṇam śāṅkhāyanabrāhmaṇe śāṅkhāyanabrāhmaṇāni
Vocativeśāṅkhāyanabrāhmaṇa śāṅkhāyanabrāhmaṇe śāṅkhāyanabrāhmaṇāni
Accusativeśāṅkhāyanabrāhmaṇam śāṅkhāyanabrāhmaṇe śāṅkhāyanabrāhmaṇāni
Instrumentalśāṅkhāyanabrāhmaṇena śāṅkhāyanabrāhmaṇābhyām śāṅkhāyanabrāhmaṇaiḥ
Dativeśāṅkhāyanabrāhmaṇāya śāṅkhāyanabrāhmaṇābhyām śāṅkhāyanabrāhmaṇebhyaḥ
Ablativeśāṅkhāyanabrāhmaṇāt śāṅkhāyanabrāhmaṇābhyām śāṅkhāyanabrāhmaṇebhyaḥ
Genitiveśāṅkhāyanabrāhmaṇasya śāṅkhāyanabrāhmaṇayoḥ śāṅkhāyanabrāhmaṇānām
Locativeśāṅkhāyanabrāhmaṇe śāṅkhāyanabrāhmaṇayoḥ śāṅkhāyanabrāhmaṇeṣu

Compound śāṅkhāyanabrāhmaṇa -

Adverb -śāṅkhāyanabrāhmaṇam -śāṅkhāyanabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria