Declension table of śāṅkhāyana

Deva

MasculineSingularDualPlural
Nominativeśāṅkhāyanaḥ śāṅkhāyanau śāṅkhāyanāḥ
Vocativeśāṅkhāyana śāṅkhāyanau śāṅkhāyanāḥ
Accusativeśāṅkhāyanam śāṅkhāyanau śāṅkhāyanān
Instrumentalśāṅkhāyanena śāṅkhāyanābhyām śāṅkhāyanaiḥ śāṅkhāyanebhiḥ
Dativeśāṅkhāyanāya śāṅkhāyanābhyām śāṅkhāyanebhyaḥ
Ablativeśāṅkhāyanāt śāṅkhāyanābhyām śāṅkhāyanebhyaḥ
Genitiveśāṅkhāyanasya śāṅkhāyanayoḥ śāṅkhāyanānām
Locativeśāṅkhāyane śāṅkhāyanayoḥ śāṅkhāyaneṣu

Compound śāṅkhāyana -

Adverb -śāṅkhāyanam -śāṅkhāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria