Declension table of śāṅkha

Deva

MasculineSingularDualPlural
Nominativeśāṅkhaḥ śāṅkhau śāṅkhāḥ
Vocativeśāṅkha śāṅkhau śāṅkhāḥ
Accusativeśāṅkham śāṅkhau śāṅkhān
Instrumentalśāṅkhena śāṅkhābhyām śāṅkhaiḥ śāṅkhebhiḥ
Dativeśāṅkhāya śāṅkhābhyām śāṅkhebhyaḥ
Ablativeśāṅkhāt śāṅkhābhyām śāṅkhebhyaḥ
Genitiveśāṅkhasya śāṅkhayoḥ śāṅkhānām
Locativeśāṅkhe śāṅkhayoḥ śāṅkheṣu

Compound śāṅkha -

Adverb -śāṅkham -śāṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria