Declension table of śādvala

Deva

NeuterSingularDualPlural
Nominativeśādvalam śādvale śādvalāni
Vocativeśādvala śādvale śādvalāni
Accusativeśādvalam śādvale śādvalāni
Instrumentalśādvalena śādvalābhyām śādvalaiḥ
Dativeśādvalāya śādvalābhyām śādvalebhyaḥ
Ablativeśādvalāt śādvalābhyām śādvalebhyaḥ
Genitiveśādvalasya śādvalayoḥ śādvalānām
Locativeśādvale śādvalayoḥ śādvaleṣu

Compound śādvala -

Adverb -śādvalam -śādvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria