Declension table of śādvala

Deva

MasculineSingularDualPlural
Nominativeśādvalaḥ śādvalau śādvalāḥ
Vocativeśādvala śādvalau śādvalāḥ
Accusativeśādvalam śādvalau śādvalān
Instrumentalśādvalena śādvalābhyām śādvalaiḥ śādvalebhiḥ
Dativeśādvalāya śādvalābhyām śādvalebhyaḥ
Ablativeśādvalāt śādvalābhyām śādvalebhyaḥ
Genitiveśādvalasya śādvalayoḥ śādvalānām
Locativeśādvale śādvalayoḥ śādvaleṣu

Compound śādvala -

Adverb -śādvalam -śādvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria