Declension table of śābdikābharaṇa

Deva

NeuterSingularDualPlural
Nominativeśābdikābharaṇam śābdikābharaṇe śābdikābharaṇāni
Vocativeśābdikābharaṇa śābdikābharaṇe śābdikābharaṇāni
Accusativeśābdikābharaṇam śābdikābharaṇe śābdikābharaṇāni
Instrumentalśābdikābharaṇena śābdikābharaṇābhyām śābdikābharaṇaiḥ
Dativeśābdikābharaṇāya śābdikābharaṇābhyām śābdikābharaṇebhyaḥ
Ablativeśābdikābharaṇāt śābdikābharaṇābhyām śābdikābharaṇebhyaḥ
Genitiveśābdikābharaṇasya śābdikābharaṇayoḥ śābdikābharaṇānām
Locativeśābdikābharaṇe śābdikābharaṇayoḥ śābdikābharaṇeṣu

Compound śābdikābharaṇa -

Adverb -śābdikābharaṇam -śābdikābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria