Declension table of śābdabodhīya

Deva

NeuterSingularDualPlural
Nominativeśābdabodhīyam śābdabodhīye śābdabodhīyāni
Vocativeśābdabodhīya śābdabodhīye śābdabodhīyāni
Accusativeśābdabodhīyam śābdabodhīye śābdabodhīyāni
Instrumentalśābdabodhīyena śābdabodhīyābhyām śābdabodhīyaiḥ
Dativeśābdabodhīyāya śābdabodhīyābhyām śābdabodhīyebhyaḥ
Ablativeśābdabodhīyāt śābdabodhīyābhyām śābdabodhīyebhyaḥ
Genitiveśābdabodhīyasya śābdabodhīyayoḥ śābdabodhīyānām
Locativeśābdabodhīye śābdabodhīyayoḥ śābdabodhīyeṣu

Compound śābdabodhīya -

Adverb -śābdabodhīyam -śābdabodhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria