Declension table of śābdabodhīya

Deva

MasculineSingularDualPlural
Nominativeśābdabodhīyaḥ śābdabodhīyau śābdabodhīyāḥ
Vocativeśābdabodhīya śābdabodhīyau śābdabodhīyāḥ
Accusativeśābdabodhīyam śābdabodhīyau śābdabodhīyān
Instrumentalśābdabodhīyena śābdabodhīyābhyām śābdabodhīyaiḥ śābdabodhīyebhiḥ
Dativeśābdabodhīyāya śābdabodhīyābhyām śābdabodhīyebhyaḥ
Ablativeśābdabodhīyāt śābdabodhīyābhyām śābdabodhīyebhyaḥ
Genitiveśābdabodhīyasya śābdabodhīyayoḥ śābdabodhīyānām
Locativeśābdabodhīye śābdabodhīyayoḥ śābdabodhīyeṣu

Compound śābdabodhīya -

Adverb -śābdabodhīyam -śābdabodhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria