Declension table of śāṭhya

Deva

NeuterSingularDualPlural
Nominativeśāṭhyam śāṭhye śāṭhyāni
Vocativeśāṭhya śāṭhye śāṭhyāni
Accusativeśāṭhyam śāṭhye śāṭhyāni
Instrumentalśāṭhyena śāṭhyābhyām śāṭhyaiḥ
Dativeśāṭhyāya śāṭhyābhyām śāṭhyebhyaḥ
Ablativeśāṭhyāt śāṭhyābhyām śāṭhyebhyaḥ
Genitiveśāṭhyasya śāṭhyayoḥ śāṭhyānām
Locativeśāṭhye śāṭhyayoḥ śāṭhyeṣu

Compound śāṭhya -

Adverb -śāṭhyam -śāṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria