Declension table of śāṇottejana

Deva

NeuterSingularDualPlural
Nominativeśāṇottejanam śāṇottejane śāṇottejanāni
Vocativeśāṇottejana śāṇottejane śāṇottejanāni
Accusativeśāṇottejanam śāṇottejane śāṇottejanāni
Instrumentalśāṇottejanena śāṇottejanābhyām śāṇottejanaiḥ
Dativeśāṇottejanāya śāṇottejanābhyām śāṇottejanebhyaḥ
Ablativeśāṇottejanāt śāṇottejanābhyām śāṇottejanebhyaḥ
Genitiveśāṇottejanasya śāṇottejanayoḥ śāṇottejanānām
Locativeśāṇottejane śāṇottejanayoḥ śāṇottejaneṣu

Compound śāṇottejana -

Adverb -śāṇottejanam -śāṇottejanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria