Declension table of śāṇa_1

Deva

MasculineSingularDualPlural
Nominativeśāṇaḥ śāṇau śāṇāḥ
Vocativeśāṇa śāṇau śāṇāḥ
Accusativeśāṇam śāṇau śāṇān
Instrumentalśāṇena śāṇābhyām śāṇaiḥ śāṇebhiḥ
Dativeśāṇāya śāṇābhyām śāṇebhyaḥ
Ablativeśāṇāt śāṇābhyām śāṇebhyaḥ
Genitiveśāṇasya śāṇayoḥ śāṇānām
Locativeśāṇe śāṇayoḥ śāṇeṣu

Compound śāṇa -

Adverb -śāṇam -śāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria