Declension table of śāṇḍilyabhaktisūtra

Deva

NeuterSingularDualPlural
Nominativeśāṇḍilyabhaktisūtram śāṇḍilyabhaktisūtre śāṇḍilyabhaktisūtrāṇi
Vocativeśāṇḍilyabhaktisūtra śāṇḍilyabhaktisūtre śāṇḍilyabhaktisūtrāṇi
Accusativeśāṇḍilyabhaktisūtram śāṇḍilyabhaktisūtre śāṇḍilyabhaktisūtrāṇi
Instrumentalśāṇḍilyabhaktisūtreṇa śāṇḍilyabhaktisūtrābhyām śāṇḍilyabhaktisūtraiḥ
Dativeśāṇḍilyabhaktisūtrāya śāṇḍilyabhaktisūtrābhyām śāṇḍilyabhaktisūtrebhyaḥ
Ablativeśāṇḍilyabhaktisūtrāt śāṇḍilyabhaktisūtrābhyām śāṇḍilyabhaktisūtrebhyaḥ
Genitiveśāṇḍilyabhaktisūtrasya śāṇḍilyabhaktisūtrayoḥ śāṇḍilyabhaktisūtrāṇām
Locativeśāṇḍilyabhaktisūtre śāṇḍilyabhaktisūtrayoḥ śāṇḍilyabhaktisūtreṣu

Compound śāṇḍilyabhaktisūtra -

Adverb -śāṇḍilyabhaktisūtram -śāṇḍilyabhaktisūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria