Declension table of śāṇḍilya

Deva

MasculineSingularDualPlural
Nominativeśāṇḍilyaḥ śāṇḍilyau śāṇḍilyāḥ
Vocativeśāṇḍilya śāṇḍilyau śāṇḍilyāḥ
Accusativeśāṇḍilyam śāṇḍilyau śāṇḍilyān
Instrumentalśāṇḍilyena śāṇḍilyābhyām śāṇḍilyaiḥ śāṇḍilyebhiḥ
Dativeśāṇḍilyāya śāṇḍilyābhyām śāṇḍilyebhyaḥ
Ablativeśāṇḍilyāt śāṇḍilyābhyām śāṇḍilyebhyaḥ
Genitiveśāṇḍilyasya śāṇḍilyayoḥ śāṇḍilyānām
Locativeśāṇḍilye śāṇḍilyayoḥ śāṇḍilyeṣu

Compound śāṇḍilya -

Adverb -śāṇḍilyam -śāṇḍilyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria