Declension table of śāntva

Deva

NeuterSingularDualPlural
Nominativeśāntvam śāntve śāntvāni
Vocativeśāntva śāntve śāntvāni
Accusativeśāntvam śāntve śāntvāni
Instrumentalśāntvena śāntvābhyām śāntvaiḥ
Dativeśāntvāya śāntvābhyām śāntvebhyaḥ
Ablativeśāntvāt śāntvābhyām śāntvebhyaḥ
Genitiveśāntvasya śāntvayoḥ śāntvānām
Locativeśāntve śāntvayoḥ śāntveṣu

Compound śāntva -

Adverb -śāntvam -śāntvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria