Declension table of śāntanu

Deva

NeuterSingularDualPlural
Nominativeśāntanu śāntanunī śāntanūni
Vocativeśāntanu śāntanunī śāntanūni
Accusativeśāntanu śāntanunī śāntanūni
Instrumentalśāntanunā śāntanubhyām śāntanubhiḥ
Dativeśāntanune śāntanubhyām śāntanubhyaḥ
Ablativeśāntanunaḥ śāntanubhyām śāntanubhyaḥ
Genitiveśāntanunaḥ śāntanunoḥ śāntanūnām
Locativeśāntanuni śāntanunoḥ śāntanuṣu

Compound śāntanu -

Adverb -śāntanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria