Declension table of śāntanu

Deva

FeminineSingularDualPlural
Nominativeśāntanuḥ śāntanū śāntanavaḥ
Vocativeśāntano śāntanū śāntanavaḥ
Accusativeśāntanum śāntanū śāntanūḥ
Instrumentalśāntanvā śāntanubhyām śāntanubhiḥ
Dativeśāntanvai śāntanave śāntanubhyām śāntanubhyaḥ
Ablativeśāntanvāḥ śāntanoḥ śāntanubhyām śāntanubhyaḥ
Genitiveśāntanvāḥ śāntanoḥ śāntanvoḥ śāntanūnām
Locativeśāntanvām śāntanau śāntanvoḥ śāntanuṣu

Compound śāntanu -

Adverb -śāntanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria