Declension table of śāṅkara

Deva

NeuterSingularDualPlural
Nominativeśāṅkaram śāṅkare śāṅkarāṇi
Vocativeśāṅkara śāṅkare śāṅkarāṇi
Accusativeśāṅkaram śāṅkare śāṅkarāṇi
Instrumentalśāṅkareṇa śāṅkarābhyām śāṅkaraiḥ
Dativeśāṅkarāya śāṅkarābhyām śāṅkarebhyaḥ
Ablativeśāṅkarāt śāṅkarābhyām śāṅkarebhyaḥ
Genitiveśāṅkarasya śāṅkarayoḥ śāṅkarāṇām
Locativeśāṅkare śāṅkarayoḥ śāṅkareṣu

Compound śāṅkara -

Adverb -śāṅkaram -śāṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria