Declension table of śāḍvala

Deva

NeuterSingularDualPlural
Nominativeśāḍvalam śāḍvale śāḍvalāni
Vocativeśāḍvala śāḍvale śāḍvalāni
Accusativeśāḍvalam śāḍvale śāḍvalāni
Instrumentalśāḍvalena śāḍvalābhyām śāḍvalaiḥ
Dativeśāḍvalāya śāḍvalābhyām śāḍvalebhyaḥ
Ablativeśāḍvalāt śāḍvalābhyām śāḍvalebhyaḥ
Genitiveśāḍvalasya śāḍvalayoḥ śāḍvalānām
Locativeśāḍvale śāḍvalayoḥ śāḍvaleṣu

Compound śāḍvala -

Adverb -śāḍvalam -śāḍvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria