Declension table of śāḍvala

Deva

MasculineSingularDualPlural
Nominativeśāḍvalaḥ śāḍvalau śāḍvalāḥ
Vocativeśāḍvala śāḍvalau śāḍvalāḥ
Accusativeśāḍvalam śāḍvalau śāḍvalān
Instrumentalśāḍvalena śāḍvalābhyām śāḍvalaiḥ śāḍvalebhiḥ
Dativeśāḍvalāya śāḍvalābhyām śāḍvalebhyaḥ
Ablativeśāḍvalāt śāḍvalābhyām śāḍvalebhyaḥ
Genitiveśāḍvalasya śāḍvalayoḥ śāḍvalānām
Locativeśāḍvale śāḍvalayoḥ śāḍvaleṣu

Compound śāḍvala -

Adverb -śāḍvalam -śāḍvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria