सुबन्तावली ?शठयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशठयिष्यन्ती शठयिष्यन्त्यौ शठयिष्यन्त्यः
सम्बोधनम्शठयिष्यन्ति शठयिष्यन्त्यौ शठयिष्यन्त्यः
द्वितीयाशठयिष्यन्तीम् शठयिष्यन्त्यौ शठयिष्यन्तीः
तृतीयाशठयिष्यन्त्या शठयिष्यन्तीभ्याम् शठयिष्यन्तीभिः
चतुर्थीशठयिष्यन्त्यै शठयिष्यन्तीभ्याम् शठयिष्यन्तीभ्यः
पञ्चमीशठयिष्यन्त्याः शठयिष्यन्तीभ्याम् शठयिष्यन्तीभ्यः
षष्ठीशठयिष्यन्त्याः शठयिष्यन्त्योः शठयिष्यन्तीनाम्
सप्तमीशठयिष्यन्त्याम् शठयिष्यन्त्योः शठयिष्यन्तीषु

समास शठयिष्यन्ति शठयिष्यन्ती

अव्यय ॰शठयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria