सुबन्तावली शठता

Roma

स्त्रीएकद्विबहु
प्रथमाशठता शठते शठताः
सम्बोधनम्शठते शठते शठताः
द्वितीयाशठताम् शठते शठताः
तृतीयाशठतया शठताभ्याम् शठताभिः
चतुर्थीशठतायै शठताभ्याम् शठताभ्यः
पञ्चमीशठतायाः शठताभ्याम् शठताभ्यः
षष्ठीशठतायाः शठतयोः शठतानाम्
सप्तमीशठतायाम् शठतयोः शठतासु

अव्यय ॰शठतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria