सुबन्तावली ?शठत्

Roma

पुमान्एकद्विबहु
प्रथमाशठन् शठन्तौ शठन्तः
सम्बोधनम्शठन् शठन्तौ शठन्तः
द्वितीयाशठन्तम् शठन्तौ शठतः
तृतीयाशठता शठद्भ्याम् शठद्भिः
चतुर्थीशठते शठद्भ्याम् शठद्भ्यः
पञ्चमीशठतः शठद्भ्याम् शठद्भ्यः
षष्ठीशठतः शठतोः शठताम्
सप्तमीशठति शठतोः शठत्सु

समास शठत्

अव्यय ॰शठन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria