Declension table of śaṭha

Deva

NeuterSingularDualPlural
Nominativeśaṭham śaṭhe śaṭhāni
Vocativeśaṭha śaṭhe śaṭhāni
Accusativeśaṭham śaṭhe śaṭhāni
Instrumentalśaṭhena śaṭhābhyām śaṭhaiḥ
Dativeśaṭhāya śaṭhābhyām śaṭhebhyaḥ
Ablativeśaṭhāt śaṭhābhyām śaṭhebhyaḥ
Genitiveśaṭhasya śaṭhayoḥ śaṭhānām
Locativeśaṭhe śaṭhayoḥ śaṭheṣu

Compound śaṭha -

Adverb -śaṭham -śaṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria