Declension table of śaṭha

Deva

MasculineSingularDualPlural
Nominativeśaṭhaḥ śaṭhau śaṭhāḥ
Vocativeśaṭha śaṭhau śaṭhāḥ
Accusativeśaṭham śaṭhau śaṭhān
Instrumentalśaṭhena śaṭhābhyām śaṭhaiḥ śaṭhebhiḥ
Dativeśaṭhāya śaṭhābhyām śaṭhebhyaḥ
Ablativeśaṭhāt śaṭhābhyām śaṭhebhyaḥ
Genitiveśaṭhasya śaṭhayoḥ śaṭhānām
Locativeśaṭhe śaṭhayoḥ śaṭheṣu

Compound śaṭha -

Adverb -śaṭham -śaṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria