सुबन्तावली शण

Roma

पुमान्एकद्विबहु
प्रथमाशणः शणौ शणाः
सम्बोधनम्शण शणौ शणाः
द्वितीयाशणम् शणौ शणान्
तृतीयाशणेन शणाभ्याम् शणैः शणेभिः
चतुर्थीशणाय शणाभ्याम् शणेभ्यः
पञ्चमीशणात् शणाभ्याम् शणेभ्यः
षष्ठीशणस्य शणयोः शणानाम्
सप्तमीशणे शणयोः शणेषु

समास शण

अव्यय ॰शणम् ॰शणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria