Declension table of śaṃyu

Deva

FeminineSingularDualPlural
Nominativeśaṃyuḥ śaṃyū śaṃyavaḥ
Vocativeśaṃyo śaṃyū śaṃyavaḥ
Accusativeśaṃyum śaṃyū śaṃyūḥ
Instrumentalśaṃyvā śaṃyubhyām śaṃyubhiḥ
Dativeśaṃyvai śaṃyave śaṃyubhyām śaṃyubhyaḥ
Ablativeśaṃyvāḥ śaṃyoḥ śaṃyubhyām śaṃyubhyaḥ
Genitiveśaṃyvāḥ śaṃyoḥ śaṃyvoḥ śaṃyūnām
Locativeśaṃyvām śaṃyau śaṃyvoḥ śaṃyuṣu

Compound śaṃyu -

Adverb -śaṃyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria