Declension table of śaṃsita

Deva

NeuterSingularDualPlural
Nominativeśaṃsitam śaṃsite śaṃsitāni
Vocativeśaṃsita śaṃsite śaṃsitāni
Accusativeśaṃsitam śaṃsite śaṃsitāni
Instrumentalśaṃsitena śaṃsitābhyām śaṃsitaiḥ
Dativeśaṃsitāya śaṃsitābhyām śaṃsitebhyaḥ
Ablativeśaṃsitāt śaṃsitābhyām śaṃsitebhyaḥ
Genitiveśaṃsitasya śaṃsitayoḥ śaṃsitānām
Locativeśaṃsite śaṃsitayoḥ śaṃsiteṣu

Compound śaṃsita -

Adverb -śaṃsitam -śaṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria