Declension table of śaṃsin

Deva

MasculineSingularDualPlural
Nominativeśaṃsī śaṃsinau śaṃsinaḥ
Vocativeśaṃsin śaṃsinau śaṃsinaḥ
Accusativeśaṃsinam śaṃsinau śaṃsinaḥ
Instrumentalśaṃsinā śaṃsibhyām śaṃsibhiḥ
Dativeśaṃsine śaṃsibhyām śaṃsibhyaḥ
Ablativeśaṃsinaḥ śaṃsibhyām śaṃsibhyaḥ
Genitiveśaṃsinaḥ śaṃsinoḥ śaṃsinām
Locativeśaṃsini śaṃsinoḥ śaṃsiṣu

Compound śaṃsi -

Adverb -śaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria