सुबन्तावली ?शंसयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशंसयिष्यन्ती शंसयिष्यन्त्यौ शंसयिष्यन्त्यः
सम्बोधनम्शंसयिष्यन्ति शंसयिष्यन्त्यौ शंसयिष्यन्त्यः
द्वितीयाशंसयिष्यन्तीम् शंसयिष्यन्त्यौ शंसयिष्यन्तीः
तृतीयाशंसयिष्यन्त्या शंसयिष्यन्तीभ्याम् शंसयिष्यन्तीभिः
चतुर्थीशंसयिष्यन्त्यै शंसयिष्यन्तीभ्याम् शंसयिष्यन्तीभ्यः
पञ्चमीशंसयिष्यन्त्याः शंसयिष्यन्तीभ्याम् शंसयिष्यन्तीभ्यः
षष्ठीशंसयिष्यन्त्याः शंसयिष्यन्त्योः शंसयिष्यन्तीनाम्
सप्तमीशंसयिष्यन्त्याम् शंसयिष्यन्त्योः शंसयिष्यन्तीषु

समास शंसयिष्यन्ति शंसयिष्यन्ती

अव्यय ॰शंसयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria