Declension table of śaṃsa

Deva

MasculineSingularDualPlural
Nominativeśaṃsaḥ śaṃsau śaṃsāḥ
Vocativeśaṃsa śaṃsau śaṃsāḥ
Accusativeśaṃsam śaṃsau śaṃsān
Instrumentalśaṃsena śaṃsābhyām śaṃsaiḥ śaṃsebhiḥ
Dativeśaṃsāya śaṃsābhyām śaṃsebhyaḥ
Ablativeśaṃsāt śaṃsābhyām śaṃsebhyaḥ
Genitiveśaṃsasya śaṃsayoḥ śaṃsānām
Locativeśaṃse śaṃsayoḥ śaṃseṣu

Compound śaṃsa -

Adverb -śaṃsam -śaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria