Declension table of śaṅkara

Deva

NeuterSingularDualPlural
Nominativeśaṅkaram śaṅkare śaṅkarāṇi
Vocativeśaṅkara śaṅkare śaṅkarāṇi
Accusativeśaṅkaram śaṅkare śaṅkarāṇi
Instrumentalśaṅkareṇa śaṅkarābhyām śaṅkaraiḥ
Dativeśaṅkarāya śaṅkarābhyām śaṅkarebhyaḥ
Ablativeśaṅkarāt śaṅkarābhyām śaṅkarebhyaḥ
Genitiveśaṅkarasya śaṅkarayoḥ śaṅkarāṇām
Locativeśaṅkare śaṅkarayoḥ śaṅkareṣu

Compound śaṅkara -

Adverb -śaṅkaram -śaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria