सुबन्तावली ?शृङ्गायितव्य

Roma

पुमान्एकद्विबहु
प्रथमाशृङ्गायितव्यः शृङ्गायितव्यौ शृङ्गायितव्याः
सम्बोधनम्शृङ्गायितव्य शृङ्गायितव्यौ शृङ्गायितव्याः
द्वितीयाशृङ्गायितव्यम् शृङ्गायितव्यौ शृङ्गायितव्यान्
तृतीयाशृङ्गायितव्येन शृङ्गायितव्याभ्याम् शृङ्गायितव्यैः शृङ्गायितव्येभिः
चतुर्थीशृङ्गायितव्याय शृङ्गायितव्याभ्याम् शृङ्गायितव्येभ्यः
पञ्चमीशृङ्गायितव्यात् शृङ्गायितव्याभ्याम् शृङ्गायितव्येभ्यः
षष्ठीशृङ्गायितव्यस्य शृङ्गायितव्ययोः शृङ्गायितव्यानाम्
सप्तमीशृङ्गायितव्ये शृङ्गायितव्ययोः शृङ्गायितव्येषु

समास शृङ्गायितव्य

अव्यय ॰शृङ्गायितव्यम् ॰शृङ्गायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria