Declension table of yūparohaṇa

Deva

NeuterSingularDualPlural
Nominativeyūparohaṇam yūparohaṇe yūparohaṇāni
Vocativeyūparohaṇa yūparohaṇe yūparohaṇāni
Accusativeyūparohaṇam yūparohaṇe yūparohaṇāni
Instrumentalyūparohaṇena yūparohaṇābhyām yūparohaṇaiḥ
Dativeyūparohaṇāya yūparohaṇābhyām yūparohaṇebhyaḥ
Ablativeyūparohaṇāt yūparohaṇābhyām yūparohaṇebhyaḥ
Genitiveyūparohaṇasya yūparohaṇayoḥ yūparohaṇānām
Locativeyūparohaṇe yūparohaṇayoḥ yūparohaṇeṣu

Compound yūparohaṇa -

Adverb -yūparohaṇam -yūparohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria