Declension table of yūkālikṣa

Deva

NeuterSingularDualPlural
Nominativeyūkālikṣam yūkālikṣe yūkālikṣāṇi
Vocativeyūkālikṣa yūkālikṣe yūkālikṣāṇi
Accusativeyūkālikṣam yūkālikṣe yūkālikṣāṇi
Instrumentalyūkālikṣeṇa yūkālikṣābhyām yūkālikṣaiḥ
Dativeyūkālikṣāya yūkālikṣābhyām yūkālikṣebhyaḥ
Ablativeyūkālikṣāt yūkālikṣābhyām yūkālikṣebhyaḥ
Genitiveyūkālikṣasya yūkālikṣayoḥ yūkālikṣāṇām
Locativeyūkālikṣe yūkālikṣayoḥ yūkālikṣeṣu

Compound yūkālikṣa -

Adverb -yūkālikṣam -yūkālikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria