Declension table of yūṣa

Deva

NeuterSingularDualPlural
Nominativeyūṣam yūṣe yūṣāṇi
Vocativeyūṣa yūṣe yūṣāṇi
Accusativeyūṣam yūṣe yūṣāṇi
Instrumentalyūṣeṇa yūṣābhyām yūṣaiḥ
Dativeyūṣāya yūṣābhyām yūṣebhyaḥ
Ablativeyūṣāt yūṣābhyām yūṣebhyaḥ
Genitiveyūṣasya yūṣayoḥ yūṣāṇām
Locativeyūṣe yūṣayoḥ yūṣeṣu

Compound yūṣa -

Adverb -yūṣam -yūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria