Declension table of yutasiddhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yutasiddham | yutasiddhe | yutasiddhāni |
Vocative | yutasiddha | yutasiddhe | yutasiddhāni |
Accusative | yutasiddham | yutasiddhe | yutasiddhāni |
Instrumental | yutasiddhena | yutasiddhābhyām | yutasiddhaiḥ |
Dative | yutasiddhāya | yutasiddhābhyām | yutasiddhebhyaḥ |
Ablative | yutasiddhāt | yutasiddhābhyām | yutasiddhebhyaḥ |
Genitive | yutasiddhasya | yutasiddhayoḥ | yutasiddhānām |
Locative | yutasiddhe | yutasiddhayoḥ | yutasiddheṣu |