Declension table of yutasiddha

Deva

NeuterSingularDualPlural
Nominativeyutasiddham yutasiddhe yutasiddhāni
Vocativeyutasiddha yutasiddhe yutasiddhāni
Accusativeyutasiddham yutasiddhe yutasiddhāni
Instrumentalyutasiddhena yutasiddhābhyām yutasiddhaiḥ
Dativeyutasiddhāya yutasiddhābhyām yutasiddhebhyaḥ
Ablativeyutasiddhāt yutasiddhābhyām yutasiddhebhyaḥ
Genitiveyutasiddhasya yutasiddhayoḥ yutasiddhānām
Locativeyutasiddhe yutasiddhayoḥ yutasiddheṣu

Compound yutasiddha -

Adverb -yutasiddham -yutasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria