Declension table of yutasiddha

Deva

MasculineSingularDualPlural
Nominativeyutasiddhaḥ yutasiddhau yutasiddhāḥ
Vocativeyutasiddha yutasiddhau yutasiddhāḥ
Accusativeyutasiddham yutasiddhau yutasiddhān
Instrumentalyutasiddhena yutasiddhābhyām yutasiddhaiḥ
Dativeyutasiddhāya yutasiddhābhyām yutasiddhebhyaḥ
Ablativeyutasiddhāt yutasiddhābhyām yutasiddhebhyaḥ
Genitiveyutasiddhasya yutasiddhayoḥ yutasiddhānām
Locativeyutasiddhe yutasiddhayoḥ yutasiddheṣu

Compound yutasiddha -

Adverb -yutasiddham -yutasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria