Declension table of yuta_2

Deva

MasculineSingularDualPlural
Nominativeyutaḥ yutau yutāḥ
Vocativeyuta yutau yutāḥ
Accusativeyutam yutau yutān
Instrumentalyutena yutābhyām yutaiḥ yutebhiḥ
Dativeyutāya yutābhyām yutebhyaḥ
Ablativeyutāt yutābhyām yutebhyaḥ
Genitiveyutasya yutayoḥ yutānām
Locativeyute yutayoḥ yuteṣu

Compound yuta -

Adverb -yutam -yutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria