सुबन्तावली युक्तिसिद्ध

Roma

पुमान्एकद्विबहु
प्रथमायुक्तिसिद्धः युक्तिसिद्धौ युक्तिसिद्धाः
सम्बोधनम्युक्तिसिद्ध युक्तिसिद्धौ युक्तिसिद्धाः
द्वितीयायुक्तिसिद्धम् युक्तिसिद्धौ युक्तिसिद्धान्
तृतीयायुक्तिसिद्धेन युक्तिसिद्धाभ्याम् युक्तिसिद्धैः युक्तिसिद्धेभिः
चतुर्थीयुक्तिसिद्धाय युक्तिसिद्धाभ्याम् युक्तिसिद्धेभ्यः
पञ्चमीयुक्तिसिद्धात् युक्तिसिद्धाभ्याम् युक्तिसिद्धेभ्यः
षष्ठीयुक्तिसिद्धस्य युक्तिसिद्धयोः युक्तिसिद्धानाम्
सप्तमीयुक्तिसिद्धे युक्तिसिद्धयोः युक्तिसिद्धेषु

समास युक्तिसिद्ध

अव्यय ॰युक्तिसिद्धम् ॰युक्तिसिद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria