Declension table of yuktatama

Deva

MasculineSingularDualPlural
Nominativeyuktatamaḥ yuktatamau yuktatamāḥ
Vocativeyuktatama yuktatamau yuktatamāḥ
Accusativeyuktatamam yuktatamau yuktatamān
Instrumentalyuktatamena yuktatamābhyām yuktatamaiḥ yuktatamebhiḥ
Dativeyuktatamāya yuktatamābhyām yuktatamebhyaḥ
Ablativeyuktatamāt yuktatamābhyām yuktatamebhyaḥ
Genitiveyuktatamasya yuktatamayoḥ yuktatamānām
Locativeyuktatame yuktatamayoḥ yuktatameṣu

Compound yuktatama -

Adverb -yuktatamam -yuktatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria