Declension table of yuktamada

Deva

NeuterSingularDualPlural
Nominativeyuktamadam yuktamade yuktamadāni
Vocativeyuktamada yuktamade yuktamadāni
Accusativeyuktamadam yuktamade yuktamadāni
Instrumentalyuktamadena yuktamadābhyām yuktamadaiḥ
Dativeyuktamadāya yuktamadābhyām yuktamadebhyaḥ
Ablativeyuktamadāt yuktamadābhyām yuktamadebhyaḥ
Genitiveyuktamadasya yuktamadayoḥ yuktamadānām
Locativeyuktamade yuktamadayoḥ yuktamadeṣu

Compound yuktamada -

Adverb -yuktamadam -yuktamadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria