Declension table of yudhāmanyu

Deva

MasculineSingularDualPlural
Nominativeyudhāmanyuḥ yudhāmanyū yudhāmanyavaḥ
Vocativeyudhāmanyo yudhāmanyū yudhāmanyavaḥ
Accusativeyudhāmanyum yudhāmanyū yudhāmanyūn
Instrumentalyudhāmanyunā yudhāmanyubhyām yudhāmanyubhiḥ
Dativeyudhāmanyave yudhāmanyubhyām yudhāmanyubhyaḥ
Ablativeyudhāmanyoḥ yudhāmanyubhyām yudhāmanyubhyaḥ
Genitiveyudhāmanyoḥ yudhāmanyvoḥ yudhāmanyūnām
Locativeyudhāmanyau yudhāmanyvoḥ yudhāmanyuṣu

Compound yudhāmanyu -

Adverb -yudhāmanyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria