Declension table of yudhājit

Deva

MasculineSingularDualPlural
Nominativeyudhājit yudhājitau yudhājitaḥ
Vocativeyudhājit yudhājitau yudhājitaḥ
Accusativeyudhājitam yudhājitau yudhājitaḥ
Instrumentalyudhājitā yudhājidbhyām yudhājidbhiḥ
Dativeyudhājite yudhājidbhyām yudhājidbhyaḥ
Ablativeyudhājitaḥ yudhājidbhyām yudhājidbhyaḥ
Genitiveyudhājitaḥ yudhājitoḥ yudhājitām
Locativeyudhājiti yudhājitoḥ yudhājitsu

Compound yudhājit -

Adverb -yudhājit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria