Declension table of yuddhakārin

Deva

NeuterSingularDualPlural
Nominativeyuddhakāri yuddhakāriṇī yuddhakārīṇi
Vocativeyuddhakārin yuddhakāri yuddhakāriṇī yuddhakārīṇi
Accusativeyuddhakāri yuddhakāriṇī yuddhakārīṇi
Instrumentalyuddhakāriṇā yuddhakāribhyām yuddhakāribhiḥ
Dativeyuddhakāriṇe yuddhakāribhyām yuddhakāribhyaḥ
Ablativeyuddhakāriṇaḥ yuddhakāribhyām yuddhakāribhyaḥ
Genitiveyuddhakāriṇaḥ yuddhakāriṇoḥ yuddhakāriṇām
Locativeyuddhakāriṇi yuddhakāriṇoḥ yuddhakāriṣu

Compound yuddhakāri -

Adverb -yuddhakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria