Declension table of yuddhakārin

Deva

MasculineSingularDualPlural
Nominativeyuddhakārī yuddhakāriṇau yuddhakāriṇaḥ
Vocativeyuddhakārin yuddhakāriṇau yuddhakāriṇaḥ
Accusativeyuddhakāriṇam yuddhakāriṇau yuddhakāriṇaḥ
Instrumentalyuddhakāriṇā yuddhakāribhyām yuddhakāribhiḥ
Dativeyuddhakāriṇe yuddhakāribhyām yuddhakāribhyaḥ
Ablativeyuddhakāriṇaḥ yuddhakāribhyām yuddhakāribhyaḥ
Genitiveyuddhakāriṇaḥ yuddhakāriṇoḥ yuddhakāriṇām
Locativeyuddhakāriṇi yuddhakāriṇoḥ yuddhakāriṣu

Compound yuddhakāri -

Adverb -yuddhakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria