Declension table of yuddhakāṇḍa

Deva

NeuterSingularDualPlural
Nominativeyuddhakāṇḍam yuddhakāṇḍe yuddhakāṇḍāni
Vocativeyuddhakāṇḍa yuddhakāṇḍe yuddhakāṇḍāni
Accusativeyuddhakāṇḍam yuddhakāṇḍe yuddhakāṇḍāni
Instrumentalyuddhakāṇḍena yuddhakāṇḍābhyām yuddhakāṇḍaiḥ
Dativeyuddhakāṇḍāya yuddhakāṇḍābhyām yuddhakāṇḍebhyaḥ
Ablativeyuddhakāṇḍāt yuddhakāṇḍābhyām yuddhakāṇḍebhyaḥ
Genitiveyuddhakāṇḍasya yuddhakāṇḍayoḥ yuddhakāṇḍānām
Locativeyuddhakāṇḍe yuddhakāṇḍayoḥ yuddhakāṇḍeṣu

Compound yuddhakāṇḍa -

Adverb -yuddhakāṇḍam -yuddhakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria