Declension table of yuddhabhū

Deva

FeminineSingularDualPlural
Nominativeyuddhabhūḥ yuddhabhuvau yuddhabhuvaḥ
Vocativeyuddhabhūḥ yuddhabhu yuddhabhuvau yuddhabhuvaḥ
Accusativeyuddhabhuvam yuddhabhuvau yuddhabhuvaḥ
Instrumentalyuddhabhuvā yuddhabhūbhyām yuddhabhūbhiḥ
Dativeyuddhabhuvai yuddhabhuve yuddhabhūbhyām yuddhabhūbhyaḥ
Ablativeyuddhabhuvāḥ yuddhabhuvaḥ yuddhabhūbhyām yuddhabhūbhyaḥ
Genitiveyuddhabhuvāḥ yuddhabhuvaḥ yuddhabhuvoḥ yuddhabhūnām yuddhabhuvām
Locativeyuddhabhuvi yuddhabhuvām yuddhabhuvoḥ yuddhabhūṣu

Compound yuddhabhū -

Adverb -yuddhabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria