Declension table of yojya

Deva

NeuterSingularDualPlural
Nominativeyojyam yojye yojyāni
Vocativeyojya yojye yojyāni
Accusativeyojyam yojye yojyāni
Instrumentalyojyena yojyābhyām yojyaiḥ
Dativeyojyāya yojyābhyām yojyebhyaḥ
Ablativeyojyāt yojyābhyām yojyebhyaḥ
Genitiveyojyasya yojyayoḥ yojyānām
Locativeyojye yojyayoḥ yojyeṣu

Compound yojya -

Adverb -yojyam -yojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria