Declension table of yogipratyakṣa

Deva

NeuterSingularDualPlural
Nominativeyogipratyakṣam yogipratyakṣe yogipratyakṣāṇi
Vocativeyogipratyakṣa yogipratyakṣe yogipratyakṣāṇi
Accusativeyogipratyakṣam yogipratyakṣe yogipratyakṣāṇi
Instrumentalyogipratyakṣeṇa yogipratyakṣābhyām yogipratyakṣaiḥ
Dativeyogipratyakṣāya yogipratyakṣābhyām yogipratyakṣebhyaḥ
Ablativeyogipratyakṣāt yogipratyakṣābhyām yogipratyakṣebhyaḥ
Genitiveyogipratyakṣasya yogipratyakṣayoḥ yogipratyakṣāṇām
Locativeyogipratyakṣe yogipratyakṣayoḥ yogipratyakṣeṣu

Compound yogipratyakṣa -

Adverb -yogipratyakṣam -yogipratyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria